Original

इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते ।सर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः ॥ ४ ॥

Segmented

इन्द्रियाणि मनः च एव बुद्धौ संवेशितानि ते सर्वः च एव गणो देव क्षेत्रज्ञे ते निवेशितः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
बुद्धौ बुद्धि pos=n,g=f,c=7,n=s
संवेशितानि संवेशय् pos=va,g=n,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
गणो गण pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
क्षेत्रज्ञे क्षेत्रज्ञ pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
निवेशितः निवेशय् pos=va,g=m,c=1,n=s,f=part