Original

सुग्रीवसैन्यप्रमुखैर्वराश्वैर्मनोजवैः काञ्चनभूषिताङ्गैः ।सुयुक्तमावेदयदच्युताय कृताञ्जलिर्दारुको राजसिंह ॥ ३५ ॥

Segmented

सुग्रीव-सैन्य-प्रमुखैः वर-अश्वेभिः मनोजवैः काञ्चन-भूषित-अङ्गैः सु युक्तम् आवेदयद् अच्युताय कृताञ्जलिः दारुको राज-सिंह

Analysis

Word Lemma Parse
सुग्रीव सुग्रीव pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
वर वर pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
मनोजवैः मनोजव pos=a,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषित भूषय् pos=va,comp=y,f=part
अङ्गैः अङ्ग pos=a,g=m,c=3,n=p
सु सु pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
आवेदयद् आवेदय् pos=v,p=3,n=s,l=lan
अच्युताय अच्युत pos=n,g=m,c=4,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
दारुको दारुक pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s