Original

दिवाकरांशुप्रभमाशुगामिनं विचित्रनानामणिरत्नभूषितम् ।नवोदितं सूर्यमिव प्रतापिनं विचित्रतार्क्ष्यध्वजिनं पताकिनम् ॥ ३४ ॥

Segmented

दिवाकर-अंशु-प्रभम् आशु-गामिनम् विचित्र-नाना मणि-रत्न-भूषितम् नव-उदितम् सूर्यम् इव प्रतापिनम् विचित्र-तार्क्ष्य-ध्वजिनम् पताकिनम्

Analysis

Word Lemma Parse
दिवाकर दिवाकर pos=n,comp=y
अंशु अंशु pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
आशु आशु pos=a,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
विचित्र विचित्र pos=a,comp=y
नाना नाना pos=i
मणि मणि pos=n,comp=y
रत्न रत्न pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
नव नव pos=a,comp=y
उदितम् उदि pos=va,g=m,c=2,n=s,f=part
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
प्रतापिनम् प्रतापिन् pos=a,g=m,c=2,n=s
विचित्र विचित्र pos=a,comp=y
तार्क्ष्य तार्क्ष्य pos=n,comp=y
ध्वजिनम् ध्वजिन् pos=a,g=m,c=2,n=s
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s