Original

स सात्यकेराशु वचो निशम्य रथोत्तमं काञ्चनभूषिताङ्गम् ।मसारगल्वर्कमयैर्विभङ्गैर्विभूषितं हेमपिनद्धचक्रम् ॥ ३३ ॥

Segmented

स सात्यकेः आशु वचो निशम्य रथ-उत्तमम् काञ्चन-भूषित-अङ्गम् मसार-गल्वर्क-मयैः विभङ्गैः विभूषितम् हेम-पिनद्ध-चक्रम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
आशु आशु pos=i
वचो वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
भूषित भूषय् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
मसार मसार pos=n,comp=y
गल्वर्क गल्वर्क pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
विभङ्गैः विभङ्ग pos=n,g=m,c=3,n=p
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
हेम हेमन् pos=n,comp=y
पिनद्ध पिनह् pos=va,comp=y,f=part
चक्रम् चक्र pos=n,g=m,c=2,n=s