Original

श्रुत्वैतद्धर्मराजस्य वचनं मधुसूदनः ।पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति ॥ ३१ ॥

Segmented

श्रुत्वा एतत् धर्मराजस्य वचनम् मधुसूदनः पार्श्व-स्थम् सात्यकिम् प्राह रथो मे युज्यताम् इति

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
पार्श्व पार्श्व pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
रथो रथ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot
इति इति pos=i