Original

तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च ।दर्शनं तस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः ॥ ३० ॥

Segmented

तव हि आद्यस्य देवस्य क्षरस्य एव अक्षरस्य च दर्शनम् तस्य लाभः स्यात् त्वम् हि ब्रह्म-मयः निधिः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
आद्यस्य आद्य pos=a,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
क्षरस्य क्षर pos=a,g=n,c=6,n=s
एव एव pos=i
अक्षरस्य अक्षर pos=a,g=n,c=6,n=s
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लाभः लाभ pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
निधिः निधि pos=n,g=m,c=1,n=s