Original

आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति ।त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः ॥ २९ ॥

Segmented

आवृत्ते भगवति अर्के स हि लोकान् गमिष्यति त्वद्-दर्शनम् महा-बाहो तस्माद् अर्हति कौरवः

Analysis

Word Lemma Parse
आवृत्ते आवृत् pos=va,g=m,c=7,n=s,f=part
भगवति भगवत् pos=a,g=m,c=7,n=s
अर्के अर्क pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
त्वद् त्वद् pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
कौरवः कौरव pos=n,g=m,c=1,n=s