Original

यतस्त्वनुग्रहकृता बुद्धिस्ते मयि माधव ।त्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम् ॥ २८ ॥

Segmented

यतस् तु अनुग्रह-कृता बुद्धिः ते मयि माधव त्वाम् अग्रतः पुरस्कृत्य भीष्मम् पश्यामहे वयम्

Analysis

Word Lemma Parse
यतस् यतस् pos=i
तु तु pos=i
अनुग्रह अनुग्रह pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
माधव माधव pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अग्रतः अग्रतस् pos=i
पुरस्कृत्य पुरस्कृ pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पश्यामहे पश् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p