Original

भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन ।तथा तदनभिध्येयं वाक्यं यादवनन्दन ॥ २७ ॥

Segmented

भवान् च कर्ता लोकानाम् यद् ब्रवीति अरि-सूदन तथा तद् अनभिध्येयम् वाक्यम् यादव-नन्दन

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
अरि अरि pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अनभिध्येयम् अनभिध्येय pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
यादव यादव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s