Original

यद्भवानाह भीष्मस्य प्रभावं प्रति माधव ।तथा तन्नात्र संदेहो विद्यते मम मानद ॥ २५ ॥

Segmented

यद् भवान् आह भीष्मस्य प्रभावम् प्रति माधव तथा तत् न अत्र संदेहो विद्यते मम मानद

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
माधव माधव pos=n,g=m,c=8,n=s
तथा तथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संदेहो संदेह pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
मानद मानद pos=a,g=m,c=8,n=s