Original

तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् ।साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह ॥ २४ ॥

Segmented

तत् श्रुत्वा वासुदेवस्य तथ्यम् वचनम् उत्तमम् स अश्रु-कण्ठः स धर्म-ज्ञः जनार्दनम् उवाच ह

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
pos=i
अश्रु अश्रु pos=n,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i