Original

चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च ।चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते ॥ २२ ॥

Segmented

चातुर्वेद्यम् चातुर्होत्रम् चातुराश्रम्यम् एव च चातुर्वर्ण्यस्य धर्मम् च पृच्छ एनम् पृथिवीपते

Analysis

Word Lemma Parse
चातुर्वेद्यम् चातुर्वेद्य pos=n,g=n,c=2,n=s
चातुर्होत्रम् चातुर्होत्र pos=n,g=n,c=2,n=s
चातुराश्रम्यम् चातुराश्रम्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s