Original

तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् ।अभिगम्योपसंगृह्य पृच्छ यत्ते मनोगतम् ॥ २१ ॥

Segmented

तद् युधिष्ठिर गाङ्गेयम् भीष्मम् भीम-पराक्रमम् अभिगम्य उपसंगृह्य पृच्छ यत् ते मनोगतम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
उपसंगृह्य उपसंग्रह् pos=vi
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मनोगतम् मनोगत pos=n,g=n,c=1,n=s