Original

तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गते ।भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी ॥ २० ॥

Segmented

तस्मिन् हि पुरुष-व्याघ्रे कर्मभिः स्वैः दिवम् गते भविष्यति मही पार्थ नष्ट-चन्द्रा इव शर्वरी

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हि हि pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
मही मही pos=n,g=f,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
नष्ट नश् pos=va,comp=y,f=part
चन्द्रा चन्द्र pos=n,g=f,c=1,n=s
इव इव pos=i
शर्वरी शर्वरी pos=n,g=f,c=1,n=s