Original

चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषोत्तम ।अपक्रान्तो यतो देव तेन मे विस्मितं मनः ॥ २ ॥

Segmented

चतुर्थम् ध्यान-मार्गम् त्वम् आलम्ब्य पुरुषोत्तम अपक्रान्तो यतो देव तेन मे विस्मितम् मनः

Analysis

Word Lemma Parse
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
ध्यान ध्यान pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आलम्ब्य आलम्ब् pos=vi
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s
अपक्रान्तो अपक्रम् pos=va,g=m,c=1,n=s,f=part
यतो यतस् pos=i
देव देव pos=n,g=m,c=8,n=s
तेन तेन pos=i
मे मद् pos=n,g=,c=6,n=s
विस्मितम् विस्मि pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s