Original

स हि भूतं च भव्यं च भवच्च पुरुषर्षभ ।वेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः ॥ १९ ॥

Segmented

स हि भूतम् च भव्यम् च भवत् च पुरुष-ऋषभ वेत्ति धर्म-भृताम् श्रेष्ठः ततस् मे तद्-गतम् मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
pos=i
भव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
pos=i
भवत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s