Original

एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया ।शरणं मामुपागच्छत्ततो मे तद्गतं मनः ॥ १८ ॥

Segmented

एकीकृत्य इन्द्रिय-ग्रामम् मनः संयम्य मेधया शरणम् माम् उपागच्छत् ततो मे तद्-गतम् मनः

Analysis

Word Lemma Parse
एकीकृत्य एकीकृ pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
संयम्य संयम् pos=vi
मेधया मेधा pos=n,g=f,c=3,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
उपागच्छत् उपगम् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s