Original

रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव ।आधारं सर्वविद्यानां तमस्मि मनसा गतः ॥ १७ ॥

Segmented

रामस्य दयितम् शिष्यम् जामदग्न्यस्य पाण्डव आधारम् सर्व-विद्यानाम् तम् अस्मि मनसा गतः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
दयितम् दयित pos=a,g=m,c=2,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
जामदग्न्यस्य जामदग्न्य pos=n,g=m,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
आधारम् आधार pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part