Original

दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् ।साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः ॥ १६ ॥

Segmented

दिव्य-अस्त्राणि महा-तेजाः यो धारयति बुद्धिमान् स अङ्गान् च चतुरो वेदान् तम् अस्मि मनसा गतः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
धारयति धारय् pos=v,p=3,n=s,l=lat
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
pos=i
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part