Original

यं गङ्गा गर्भविधिना धारयामास पार्थिवम् ।वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप ॥ १५ ॥

Segmented

यम् गङ्गा गर्भ-विधिना धारयामास पार्थिवम् वसिष्ठ-शिष्यम् तम् तात मनसा अस्मि गतो नृप

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
गर्भ गर्भ pos=n,comp=y
विधिना विधि pos=n,g=m,c=3,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
गतो गम् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s