Original

त्रयोविंशतिरात्रं यो योधयामास भार्गवम् ।न च रामेण निस्तीर्णस्तमस्मि मनसा गतः ॥ १४ ॥

Segmented

त्रयोविंशति-रात्रम् यो योधयामास भार्गवम् न च रामेण निस्तीर्णः तम् अस्मि मनसा गतः

Analysis

Word Lemma Parse
त्रयोविंशति त्रयोविंशति pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
pos=i
pos=i
रामेण राम pos=n,g=m,c=3,n=s
निस्तीर्णः निस्तृ pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part