Original

येनाभिद्रुत्य तरसा समस्तं राजमण्डलम् ।ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः ॥ १३ ॥

Segmented

येन अभिद्रुत्य तरसा समस्तम् राज-मण्डलम् वह् तिस्रः पुरा कन्याः तम् अस्मि मनसा गतः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
अभिद्रुत्य अभिद्रु pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
समस्तम् समस्त pos=a,g=n,c=1,n=s
राज राजन् pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
वह् वह् pos=va,g=f,c=1,n=p,f=part
तिस्रः त्रि pos=n,g=f,c=1,n=p
पुरा पुरा pos=i
कन्याः कन्या pos=n,g=f,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part