Original

यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।न सहेद्देवराजोऽपि तमस्मि मनसा गतः ॥ १२ ॥

Segmented

यस्य ज्या-तल-निर्घोषम् विस्फूर्जितम् इव अशनि न सहेद् देवराजो ऽपि तम् अस्मि मनसा गतः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
विस्फूर्जितम् विस्फूर्जित pos=n,g=n,c=2,n=s
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s
pos=i
सहेद् सह् pos=v,p=3,n=s,l=vidhilin
देवराजो देवराज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part