Original

शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः ।मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः ॥ ११ ॥

Segmented

शर-तल्प-गतः भीष्मः शाम्यन्न् इव हुताशनः माम् ध्याति पुरुष-व्याघ्रः ततस् मे तद्-गतम् मनः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शाम्यन्न् शम् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
ध्याति ध्या pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s