Original

वैशंपायन उवाच ।ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च ।स्मितपूर्वमुवाचेदं भगवान्वासवानुजः ॥ १० ॥

Segmented

वैशंपायन उवाच ततः स्व-गोचरे न्यस्य मनो बुद्धीन्द्रियाणि च स्मित-पूर्वम् उवाच इदम् भगवान् वासव-अनुजः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
स्व स्व pos=a,comp=y
गोचरे गोचर pos=n,g=m,c=7,n=s
न्यस्य न्यस् pos=vi
मनो मनस् pos=n,g=n,c=2,n=s
बुद्धीन्द्रियाणि बुद्धीन्द्रिय pos=n,g=n,c=2,n=p
pos=i
स्मित स्मित pos=n,comp=y
पूर्वम् पूर्वम् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
वासव वासव pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s