Original

युधिष्ठिर उवाच ।किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम ।कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् इदम् परम-आश्चर्यम् ध्यायसि अमितविक्रमैः कच्चिल् लोकत्रयस्य अस्य स्वस्ति लोक-परायणैः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
ध्यायसि ध्या pos=v,p=2,n=s,l=lat
अमितविक्रमैः अमितविक्रम pos=n,g=m,c=8,n=s
कच्चिल् कच्चित् pos=i
लोकत्रयस्य लोकत्रय pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
परायणैः परायण pos=n,g=m,c=8,n=s