Original

कृपाय च महाराज गुरुवृत्तिमवर्तत ।विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः ॥ ८ ॥

Segmented

कृपाय च महा-राज गुरु-वृत्तिम् अवर्तत विदुराय च धर्म-आत्मा पूजाम् चक्रे यत-व्रतः

Analysis

Word Lemma Parse
कृपाय कृप pos=n,g=m,c=4,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
विदुराय विदुर pos=n,g=m,c=4,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s