Original

ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् ।सहस्रनिष्कमेकैकं वाचयामास पाण्डवः ॥ ५ ॥

Segmented

ब्राह्मणानाम् सहस्रम् च स्नातकानाम् महात्मनाम् सहस्र-निष्कम् एकैकम् वाचयामास पाण्डवः

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
स्नातकानाम् स्नातक pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
सहस्र सहस्र pos=n,comp=y
निष्कम् निष्क pos=n,g=n,c=2,n=s
एकैकम् एकैक pos=n,g=n,c=2,n=s
वाचयामास वाचय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s