Original

प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः ।चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् ॥ ४ ॥

Segmented

प्राप्य राज्यम् महा-तेजाः धर्मराजो युधिष्ठिरः चातुर्वर्ण्यम् यथायोगम् स्वे स्वे धर्मे न्यवेशयत्

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=2,n=s
यथायोगम् यथायोगम् pos=i
स्वे स्व pos=a,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan