Original

तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम् ।नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत ॥ २० ॥

Segmented

तम् तथा भाषमाणम् तु धर्मराजम् युधिष्ठिरम् न उवाच भगवान् किंचिद् ध्यानम् एव अन्वपद्यत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
भाषमाणम् भाष् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan