Original

भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः ।ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ॥ २ ॥

Segmented

भगवान् वा हृषीकेशः त्रैलोक्यस्य परो गुरुः ऋषे यद् अकरोद् वीरः तत् च व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
भगवान् भगवत् pos=a,g=m,c=1,n=s
वा वा pos=i
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
परो पर pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
ऋषे ऋषि pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
वीरः वीर pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat