Original

भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम ।जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम् ॥ १९ ॥

Segmented

भवत्-प्रसादात् भगवत् त्रि-लोक-गति-विक्रम जयः प्राप्तो यशः च अग्र्यम् न च धर्मतः च्युताः वयम्

Analysis

Word Lemma Parse
भवत् भवत् pos=a,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
त्रि त्रि pos=n,comp=y
लोक लोक pos=n,comp=y
गति गति pos=n,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
जयः जय pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=n,c=1,n=s
pos=i
pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p