Original

तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर ।वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ॥ १८ ॥

Segmented

तव हि आश्रित्य ताम् देवीम् बुद्धिम् बुद्धिमताम् वर वयम् राज्यम् अनुप्राप्ताः पृथिवी च वशे स्थिता

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
आश्रित्य आश्रि pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुप्राप्ताः अनुप्राप् pos=va,g=m,c=1,n=p,f=part
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
वशे वश pos=n,g=m,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part