Original

सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर ।कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥ १७ ॥

Segmented

सुखेन ते निशा कच्चिद् व्युष्टा बुद्धिमताम् वर कच्चित् ज्ञानानि सर्वाणि प्रसन्नानि ते अच्युत

Analysis

Word Lemma Parse
सुखेन सुख pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
निशा निशा pos=n,g=f,c=1,n=s
कच्चिद् कच्चित् pos=i
व्युष्टा विवस् pos=va,g=f,c=1,n=s,f=part
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
ज्ञानानि ज्ञान pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
प्रसन्नानि प्रसद् pos=va,g=n,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s