Original

सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम् ।उवाच मधुराभाषः स्मितपूर्वमिदं तदा ॥ १६ ॥

Segmented

सो ऽभिगम्य महात्मानम् विष्णुम् पुरुष-विग्रहम् उवाच मधुर-आभाषः स्मित-पूर्वम् इदम् तदा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मधुर मधुर pos=a,comp=y
आभाषः आभाष pos=n,g=m,c=1,n=s
स्मित स्मित pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
तदा तदा pos=i