Original

कौस्तुभेन उरःस्थेन मणिनाभिविराजितम् ।उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् ।नौपम्यं विद्यते यस्य त्रिषु लोकेषु किंचन ॥ १५ ॥

Segmented

कौस्तुभेन उरः-स्थेन मणिना अभिविराजितम् उदयता इव उदयम् शैलम् सूर्येण आप्त-किरीटिनम् न औपम्यम् विद्यते यस्य त्रिषु लोकेषु किंचन

Analysis

Word Lemma Parse
कौस्तुभेन कौस्तुभ pos=n,g=m,c=3,n=s
उरः उरस् pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
मणिना मणि pos=n,g=m,c=3,n=s
अभिविराजितम् अभिविराज् pos=va,g=m,c=2,n=s,f=part
उदयता उदि pos=va,g=m,c=3,n=s,f=part
इव इव pos=i
उदयम् उदय pos=n,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
सूर्येण सूर्य pos=n,g=m,c=3,n=s
आप्त आप्त pos=n,comp=y
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
pos=i
औपम्यम् औपम्य pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
किंचन कश्चन pos=n,g=n,c=1,n=s