Original

जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् ।पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् ॥ १४ ॥

Segmented

जाज्वल्यमानम् वपुषा दिव्य-आभरण-भूषितम् पीत-कौशेय-संवीतम् हेमन् इव उपहितम् मणिम्

Analysis

Word Lemma Parse
जाज्वल्यमानम् जाज्वल् pos=va,g=m,c=2,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
पीत पीत pos=a,comp=y
कौशेय कौशेय pos=n,comp=y
संवीतम् संव्ये pos=va,g=m,c=2,n=s,f=part
हेमन् हेमन् pos=n,g=n,c=7,n=s
इव इव pos=i
उपहितम् उपधा pos=va,g=m,c=2,n=s,f=part
मणिम् मणि pos=n,g=m,c=2,n=s