Original

ततो महति पर्यङ्के मणिकाञ्चनभूषिते ।ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ॥ १३ ॥

Segmented

ततो महति पर्यङ्के मणि-काञ्चन-भूषिते ददर्श कृष्णम् आसीनम् नीलम् मेरौ इव अम्बुदम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
महति महत् pos=a,g=m,c=7,n=s
पर्यङ्के पर्यङ्क pos=n,g=m,c=7,n=s
मणि मणि pos=n,comp=y
काञ्चन काञ्चन pos=n,comp=y
भूषिते भूषय् pos=va,g=m,c=7,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
नीलम् नील pos=a,g=m,c=2,n=s
मेरौ मेरु pos=n,g=m,c=7,n=s
इव इव pos=i
अम्बुदम् अम्बुद pos=n,g=m,c=2,n=s