Original

धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च ।निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः ॥ ११ ॥

Segmented

धृतराष्ट्राय तद् राज्यम् गान्धार्यै विदुराय च निवेद्य स्वस्थ-वत् राजन्न् आस्ते राजा युधिष्ठिरः

Analysis

Word Lemma Parse
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
तद् तद् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
गान्धार्यै गान्धारी pos=n,g=f,c=4,n=s
विदुराय विदुर pos=n,g=m,c=4,n=s
pos=i
निवेद्य निवेदय् pos=vi
स्वस्थ स्वस्थ pos=a,comp=y
वत् वत् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s