Original

लब्धप्रशमनं कृत्वा स राजा राजसत्तम ।युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः ॥ १० ॥

Segmented

लब्ध-प्रशमनम् कृत्वा स राजा राज-सत्तम युयुत्सोः धार्तराष्ट्रस्य पूजाम् चक्रे महा-यशाः

Analysis

Word Lemma Parse
लब्ध लभ् pos=va,comp=y,f=part
प्रशमनम् प्रशमन pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
युयुत्सोः युयुत्सु pos=n,g=m,c=6,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s