Original

जनमेजय उवाच ।प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः ।यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ॥ १ ॥

Segmented

जनमेजय उवाच प्राप्य राज्यम् महा-तेजाः धर्मराजो युधिष्ठिरः यद् अन्यद् अकरोद् विप्र तत् मे वक्तुम् इह अर्हसि

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
विप्र विप्र pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat