Original

दासीदाससुसंपूर्णं प्रभूतधनधान्यवत् ।प्रतिपेदे महाबाहुरर्जुनो राजशासनात् ॥ ९ ॥

Segmented

दासी-दास-सु सम्पूर्णम् प्रभूत-धन-धान्यवत् प्रतिपेदे महा-बाहुः अर्जुनो राज-शासनात्

Analysis

Word Lemma Parse
दासी दासी pos=n,comp=y
दास दास pos=n,comp=y
सु सु pos=i
सम्पूर्णम् सम्पृ pos=va,g=n,c=2,n=s,f=part
प्रभूत प्रभूत pos=a,comp=y
धन धन pos=n,comp=y
धान्यवत् धान्यवत् pos=a,g=n,c=2,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s