Original

यथा दुर्योधनगृहं तथा दुःशासनस्य च ।प्रासादमालासंयुक्तं हेमतोरणभूषितम् ॥ ८ ॥

Segmented

यथा दुर्योधन-गृहम् तथा दुःशासनस्य च प्रासाद-माला-संयुक्तम् हेम-तोरण-भूषितम्

Analysis

Word Lemma Parse
यथा यथा pos=i
दुर्योधन दुर्योधन pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
तथा तथा pos=i
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
pos=i
प्रासाद प्रासाद pos=n,comp=y
माला माला pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
हेम हेमन् pos=n,comp=y
तोरण तोरण pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part