Original

धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः ।प्रतिपेदे महाबाहुर्मन्दरं मघवानिव ॥ ७ ॥

Segmented

धृतराष्ट्र-अभ्यनुज्ञातम् भ्रात्रा दत्तम् वृकोदरः प्रतिपेदे महा-बाहुः मन्दरम् मघवान् इव

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
अभ्यनुज्ञातम् अभ्यनुज्ञा pos=va,g=n,c=2,n=s,f=part
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i