Original

ततो दुर्योधनगृहं प्रासादैरुपशोभितम् ।बहुरत्नसमाकीर्णं दासीदाससमाकुलम् ॥ ६ ॥

Segmented

ततो दुर्योधन-गृहम् प्रासादैः उपशोभितम् बहु-रत्न-समाकीर्णम् दासी-दास-समाकुलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधन दुर्योधन pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
प्रासादैः प्रासाद pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=n,c=2,n=s,f=part
दासी दासी pos=n,comp=y
दास दास pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=2,n=s