Original

अरण्ये दुःखवसतीर्मत्कृते पुरुषोत्तमाः ।भवद्भिरनुभूताश्च यथा कुपुरुषैस्तथा ॥ ४ ॥

Segmented

अरण्ये दुःख-वसती मद्-कृते पुरुष-उत्तमाः भवद्भिः अनुभू च यथा कु पुरुषैः तथा

Analysis

Word Lemma Parse
अरण्ये अरण्य pos=n,g=n,c=7,n=s
दुःख दुःख pos=n,comp=y
वसती वसती pos=n,g=f,c=1,n=p
मद् मद् pos=n,comp=y
कृते कृते pos=i
पुरुष पुरुष pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
अनुभू अनुभू pos=va,g=f,c=1,n=p,f=part
pos=i
यथा यथा pos=i
कु कु pos=i
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
तथा तथा pos=i