Original

शत्रुभिर्विविधैः शस्त्रैः कृत्तदेहा महारणे ।श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः ॥ ३ ॥

Segmented

शत्रुभिः विविधैः शस्त्रैः कृत्त-देहाः महा-रणे श्रान्ता भवन्तः सु भृशम् तापिताः शोक-मन्यु

Analysis

Word Lemma Parse
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
कृत्त कृत् pos=va,comp=y,f=part
देहाः देह pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
श्रान्ता श्रम् pos=va,g=m,c=1,n=p,f=part
भवन्तः भवत् pos=a,g=m,c=1,n=p
सु सु pos=i
भृशम् भृशम् pos=i
तापिताः तापय् pos=va,g=m,c=1,n=p,f=part
शोक शोक pos=n,comp=y
मन्यु मन्यु pos=n,g=f,c=3,n=p