Original

ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम् ।सान्त्वयन्नब्रवीद्धीमानर्जुनं यमजौ तथा ॥ २ ॥

Segmented

ततो युधिष्ठिरो राजा भीमम् भीम-पराक्रमम् सान्त्वयन्न् अब्रवीद् धीमान् अर्जुनम् यम-जौ तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
सान्त्वयन्न् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
यम यम pos=n,comp=y
जौ pos=a,g=m,c=2,n=d
तथा तथा pos=i