Original

सह सात्यकिना शौरिरर्जुनस्य निवेशनम् ।विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव ॥ १५ ॥

Segmented

सह सात्यकिना शौरिः अर्जुनस्य निवेशनम् विवेश पुरुष-व्याघ्रः व्याघ्रो गिरि-गुहाम् इव

Analysis

Word Lemma Parse
सह सह pos=i
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
गुहाम् गुहा pos=n,g=f,c=2,n=s
इव इव pos=i