Original

युयुत्सुर्विदुरश्चैव संजयश्च महाद्युतिः ।सुधर्मा चैव धौम्यश्च यथास्वं जग्मुरालयान् ॥ १४ ॥

Segmented

युयुत्सुः विदुरः च एव संजयः च महा-द्युतिः सुधर्मा च एव धौम्यः च यथास्वम् जग्मुः आलयान्

Analysis

Word Lemma Parse
युयुत्सुः युयुत्सु pos=a,g=m,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
सुधर्मा सुधर्मन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धौम्यः धौम्य pos=n,g=m,c=1,n=s
pos=i
यथास्वम् यथास्वम् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
आलयान् आलय pos=n,g=m,c=2,n=p